||Sundarakanda ||

|| Sarga 24||( Slokas inEnglish) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍ
atha caturviṁśassargaḥ

tatassītāmupāgamya rākṣasyō vikr̥tānanaḥ|
paruṣaṁ paruṣā nārya ūcustāṁ vākyamapriyam ||1||

kiṁ tvaṁ antaḥpurē sītē sarvabhūtamanōharē|
mahārhaśayanōpētē na vāsamanumanyasē||2||

mānuṣī mānuṣaṣyaiva bhāryā tvaṁ bahumanyasē|
pratyāhāra manō rāmān na tvaṁ jātu marhasi||3||

trailōkya vasubhōktāraṁ rāvaṇaṁ rākṣasēśvaram|
bhartāra mupasaṁgamya viharasva yathā sukham||4||

mānuṣī mānuṣaṁ taṁ tu rāmam iccasi śōbhanē|
rājyāt bhraṣṭaṁ asiddhārthaṁ viklabaṁ tva maniṁditē||5||

rākṣasīnāṁ vacaḥ śrutvā sītā padmanibhēkṣaṇā|
nētrābhyāṁ aśrupūrṇābhyāṁ idaṁ vacanamabravīt ||6||

yadidaṁ lōkavidviṣṭa mudāharatha saṁgatāḥ|
naitan manasi vākyaṁ mē kilbiṣaṁ pratibhāti mē||7||

na mānuṣī rākṣasasya bhāryā bhavitumarhati|
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ||8||

dīnō vā rājyahīnō vā yō mē bhartā sa mē guruḥ|
taṁ nityamanuraktā'smi yathā sūryaṁ suvarcalā||9||

yathā śacī mahābhāgā śakraṁ samupatiṣṭati|
aruṁdhatī vaśiṣṭhaṁ ca rōhiṇī śaśinaṁ yathā||10||

lōpamudrā yathā'gastyaṁ sukanyā cyavanaṁ yathā|
sāvitrī satyavaṁtaṁ ca kapilaṁ śrīmatī yathā||11||

saudāsaṁ madayaṁtīva kēśinī sagaraṁ yathā|
naiṣadhaṁ damayaṁtīva bhaimī patimanuvratā||12||

tathā'haṁ ikṣvāku rāmaṁ patimanuvratā|
sītāyā vacanaṁ śrutvā rākṣyasaḥ krōdhamūrchitāḥ||13||

bhartsayanti sma paruṣaiḥ vākyai rāvaṇacōditā|
avalīnaḥ sa nirvākyō hanumān śiṁśupādrumē||14||

sītāṁ saṁtarjayantīnām rākṣasīnāṁ sa śuśruvē||
tāmabhikramya saṁkruddhā vēpamānāṁ samantataḥ||15||

bhr̥śaṁ saṁlilihurdīptān pralambān daśanaccadān|
ūcuśca paramakruddhāḥ pragr̥hyāśu paraśvadhān||16||

nēyamarhasi bhartāraṁ rāvaṇaṁ rākṣasādhipam|
sā bhartsyamānā bhīmābhi rākṣasībhirvarānanā||17||

sā bhāṣpamupārjantī śiṁśupāṁ tāmupāgamat|
tatastāsāṁ śiṁśupāṁ sītā rākṣasībhiḥ samāvr̥tā||18||

abhigamya viśālākṣī tasthau śōkapariplutā|
tāṁ kr̥śāṁ dīnavadanāṁ malināmbaradhāriṇīm||19||

bhartsayāṁ cakrirē sītāṁ rākṣasya stāṁ samantataḥ|
tatastāṁ vinatā nāma rākṣasī bhīmadarśanā||20||

abravītkupitākārā karāḷā nirṇatōdarī|
sītē paryāpta mētāvat bhartusnēhō nidarśitaḥ||21||

sarvatrātikr̥taṁ bhadrē vyasanā yōpakalpatē|
parituṣṭāsmi bhadraṁ tē mānuṣastē kr̥tō vidhiḥ||22||

mamāpi tu vacaḥ pathyaṁ bruvantyāḥ kuru maithili|
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarva rakṣasām||23||

vikrāntaṁ rūpavantaṁ ca surēśa miva vāsavam|
dakṣiṇaṁ tyāgaśīlaṁ ca sarvasya priyadarśanam||24||

mānuṣaṁ kr̥paṇaṁ rāmaṁ tyaktvā rāvaṇa māśraya|
divyāṅgarāgā vaidēhī divyābharaṇabhūṣitā||25||

adya prabhr̥ti sarvēṣāṁ lōkānāṁ īśvarī bhava|
agnē ssvāhā yathā dēvī śacī'vēṁdrasya śōbhanē||26||

kiṁ tē rāmēṇa vaidēhī kr̥paṇēna gatāyuṣā|
ētaduktaṁ ca mē vākyaṁ yadi tvaṁ na kariṣyasi||27||

asmin muhūrtē sarvāstvāṁ bhakṣayiṣyāmahē vayam|
anyātu vikaṭā nāma lambamānapayōdharā||28||

abravīt kupitā sītāṁ muṣṭi mudyamya garjatī|
bahūn apriyarūpāṇi vacanāni sudurmatē||29||

anukrōśān mr̥dutvā cca sōḍhāni tava maithili|
na ca naḥ kuruṣē vākyaṁ hitaṁ kālapuraskr̥tam||30||

anītāsi samudrasya pāraṁ anyairdurāsadam|
rāvaṇāntaḥ puraṁ ghōraṁ praviṣṭā cāpi maithili||31||

rāvaṇasya gr̥hē ruddhā masmābhistu surakṣitām|
natvāṁ śaktaḥ paritrātu mapi sākṣāt purandaraḥ||32||

kuruṣva hita vādinyā vacanaṁ mama maithili|
alaṁ aśruprapātēna tyaja śōkamanarthakam||33||

bhaja prītiṁ ca harṣaṁ ca tyajaitāṁ nitya dainyatām|
sītē rākṣasarājēna saha krīḍā yathāsukham||34||

jānāsi yathā bhīru strīṇāṁ yauvanamadhruvam|
yāvanna tē vyatikrāmēt tāvat sukhamavāpnuhi||35||

udyānāni ca ramyāṇi parvatōpavanāni ca|
saha rākṣasarājēna cara tvaṁ madirēkṣaṇē||36||

strī sahasrāṇi tē sapta vaśē sthāsyaṁti sundarī|
rāvaṇaṁ bhaja bhartāraṁ bhartāraṁ sarva rakṣasām||37||

utpāṭya vātē hr̥dayaṁ bhakṣayiṣyāmi maithili|
yadi mē vyāhr̥taṁ vākyaṁ na yathāvat kariṣyasi||38||

tataścaṇḍōdarī nāma rākṣasī krōthamūrchitā|
bhrāmayantī mahaccūla midaṁ vacanamabravīt||39||

imāṁ hariṇa lōlākṣīṁ trāsōtkampipayōdharām|
rāvaṇēna hr̥tāṁ dr̥ṣṭvā dauhr̥dō mē mahānabhūt||40||

yakr̥tplīha mathōtpīḍaṁ hr̥dayaṁ ca sabandhanam|
antrāṇyapi tathā śīrṣaṁ khādēya miti mē matiḥ||41||

tatastu praghasā nāma rākṣasī vākyamabravīt |
kaṁṭhamasyā nr̥śaṁsāyāḥ pīḍayāma kimāsyatē||42||

nivēdyatāṁ tatō rājñē mānuṣī sā mr̥tēti ha |
nātra kaścana saṁdēhāḥ khādatēti sa vakṣyati ||43||

tatastvajāmukhī nāma rākṣasī vākyamabravīt |
viśa syēmāṁ tata ssarvāḥ samān kuruta pīlukān|44||

vibhajāma tataḥ sarvā vivādō mē na rōcatē|
sēya mānīyatāṁ kṣipraṁ lēhyā muccāvacaṁ bahu||45||

tataśśūrpaṇakhānāma rākṣasī vākyamabravīt |
ajāmukhyā yaduktaṁ hi tadēva mamarōcatē||46||

surā cānīyatāṁ kṣipraṁ sarva śōkavināśinī|
mānuṣaṁ māṁsaṁ āsādya nr̥tyāma'tha nikumbhilām||47||

ēvaṁ saṁbhartsyamānā sā sītā surasutōpamā|
rākṣasībhiḥ sughōrābhi rdhairyamutsr̥jya rōditi||48||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē caturviṁśassargaḥ||

||ōṁ tat sat||

|| om tat sat||